Original

यत्र यत्र हि गच्छामि कर्णाद्भीतो धनंजय ।तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥ २० ॥

Segmented

यत्र यत्र हि गच्छामि कर्णाद् भीतो धनंजय तत्र तत्र हि पश्यामि कर्णम् एव अग्रतस् स्थितम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
हि हि pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
कर्णाद् कर्ण pos=n,g=m,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
धनंजय धनंजय pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
अग्रतस् अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part