Original

तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना ।स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ ॥ २ ॥

Segmented

ताव् अभ्यनन्दत् कौन्तेयः साम्ना परम-वल्गुना स्मित-पूर्वम् अमित्र-घ्नः पूजयन् भरत-ऋषभ

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=2,n=d
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
परम परम pos=a,comp=y
वल्गुना वल्गु pos=a,g=n,c=3,n=s
स्मित स्मित pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
पूजयन् पूजय् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s