Original

जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम् ।पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ॥ १९ ॥

Segmented

जाग्रत् स्वपंः च कौन्तेय कर्णम् एव सदा ह्य् अहम् पश्यामि तत्र तत्र एव कर्ण-भूतम् इदम् जगत्

Analysis

Word Lemma Parse
जाग्रत् जाग्रन्त् pos=n,g=m,c=1,n=s
स्वपंः स्वप् pos=va,g=m,c=1,n=s,f=part
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
एव एव pos=i
सदा सदा pos=i
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
कर्ण कर्ण pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s