Original

यस्यायमगमत्कालश्चिन्तयानस्य मे विभो ।कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत् ॥ १८ ॥

Segmented

यस्य अयम् अगमत् कालः चिन्तयानस्य मे विभो कथम् शक्यो मया कर्णो युद्धे क्षपयितुम् भवेत्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
कालः काल pos=n,g=m,c=1,n=s
चिन्तयानस्य चिन्तय् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
शक्यो शक् pos=va,g=m,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्षपयितुम् क्षपय् pos=vi
भवेत् भू pos=v,p=3,n=s,l=vidhilin