Original

तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय ।आत्मनो मरणं जानन्वाध्रीणस इव द्विपः ॥ १७ ॥

Segmented

तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय आत्मनो मरणम् जानन् वाध्रीणस इव द्विपः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
द्वेषेण द्वेष pos=n,g=m,c=3,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
परिदह्ये परिदह् pos=v,p=1,n=s,l=lat
धनंजय धनंजय pos=n,g=m,c=8,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
मरणम् मरण pos=n,g=n,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
वाध्रीणस वाध्रीणस pos=n,g=m,c=1,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s