Original

त्रयोदशाहं वर्षाणि यस्माद्भीतो धनंजय ।न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥ १६ ॥

Segmented

त्रयोदश-अहम् वर्षाणि यस्माद् भीतो धनंजय न स्म निद्राम् लभे रात्रौ न च अहनि सुखम् क्वचित्

Analysis

Word Lemma Parse
त्रयोदश त्रयोदशन् pos=a,comp=y
अहम् अह pos=n,g=m,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
यस्माद् यद् pos=n,g=m,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
धनंजय धनंजय pos=n,g=m,c=8,n=s
pos=i
स्म स्म pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
लभे लभ् pos=v,p=1,n=s,l=lat
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i