Original

भीमसेनप्रभावात्तु यज्जीवामि धनंजय ।बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे ॥ १५ ॥

Segmented

भीमसेन-प्रभावात् तु यज् जीवामि धनंजय बहुना अत्र किम् उक्तेन न अहम् तत् सोढुम् उत्सहे

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
तु तु pos=i
यज् यत् pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
धनंजय धनंजय pos=n,g=m,c=8,n=s
बहुना बहु pos=a,g=n,c=3,n=s
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सोढुम् सह् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat