Original

अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु ।तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः ॥ १४ ॥

Segmented

अनुसृत्य च माम् युद्धे परुषाण्य् उक्तवान् बहु तत्र तत्र युधाम् श्रेष्ठः परिभूय न संशयः

Analysis

Word Lemma Parse
अनुसृत्य अनुसृ pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
परुषाण्य् परुष pos=n,g=n,c=2,n=p
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
परिभूय परिभू pos=vi
pos=i
संशयः संशय pos=n,g=m,c=1,n=s