Original

एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून् ।जितवान्मां महाबाहो यतमानं महारणे ॥ १३ ॥

Segmented

एताञ् जित्वा महा-वीर्यान् कर्णः शत्रु-गणान् बहून् जितवान् माम् महा-बाहो यतमानम् महा-रणे

Analysis

Word Lemma Parse
एताञ् एतद् pos=n,g=m,c=2,n=p
जित्वा जि pos=vi
महा महत् pos=a,comp=y
वीर्यान् वीर्य pos=n,g=m,c=2,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
जितवान् जि pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s