Original

तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी ।हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः ॥ ११ ॥

Segmented

तेन केतुः च मे छिन्नो हतौ च पार्ष्णिसारथी हत-वाहः कृतः च अस्मि युयुधानस्य पश्यतः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
केतुः केतु pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
छिन्नो छिद् pos=va,g=m,c=1,n=s,f=part
हतौ हन् pos=va,g=m,c=1,n=d,f=part
pos=i
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=1,n=d
हत हन् pos=va,comp=y,f=part
वाहः वाह pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part