Original

तथैव तावका राजन्पाण्डवानामनीकिनीम् ।अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ॥ ९ ॥

Segmented

तथा एव तावका राजन् पाण्डवानाम् अनीकिनीम् अभ्यद्रवन्त त्वरिता जिघांसन्तो महा-रथाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावका तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
जिघांसन्तो जिघांस् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p