Original

पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् ।अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः ॥ ८ ॥

Segmented

पाञ्चालाः च नर-व्याघ्राः समन्तात् तव वाहिनीम् अभ्यद्रवन्त संक्रुद्धाः समरे जित-काशिन्

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=m,c=7,n=s
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p