Original

भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः ।धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥ ७ ॥

Segmented

भीमसेनः शिनेः नप्ता शिखण्डी जनमेजयः धृष्टद्युम्नः च बलवान् सर्वे च अपि प्रभद्रकाः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
प्रभद्रकाः प्रभद्रक pos=n,g=m,c=1,n=p