Original

प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः ।धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥ ६ ॥

Segmented

प्रत्युद्ययुस् तु राधेयम् पाण्डवानाम् महा-रथाः धुन्वानाः कार्मुकाण्य् आजौ विक्षिपन्तः च सायकान्

Analysis

Word Lemma Parse
प्रत्युद्ययुस् प्रत्युद्या pos=v,p=3,n=p,l=lit
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
धुन्वानाः धू pos=va,g=m,c=1,n=p,f=part
कार्मुकाण्य् कार्मुक pos=n,g=n,c=2,n=p
आजौ आजि pos=n,g=m,c=7,n=s
विक्षिपन्तः विक्षिप् pos=va,g=m,c=1,n=p,f=part
pos=i
सायकान् सायक pos=n,g=m,c=2,n=p