Original

सारथिस्तमपोवाह रथेन रथिनां वरम् ।ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत् ॥ ५५ ॥

Segmented

सारथिस् तम् अपोवाह रथेन रथिनाम् वरम् ततस् तु स त्वरम् राजन् पाण्डु-सैन्यम् उपाद्रवत्

Analysis

Word Lemma Parse
सारथिस् सारथि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
ततस् ततस् pos=i
तु तु pos=i
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan