Original

कृतवर्मा ततो राजन्नुत्तमौजसमाहवे ।हृदि विव्याध स तदा रथोपस्थ उपाविशत् ॥ ५४ ॥

Segmented

कृतवर्मा ततो राजन्न् उत्तमौजसम् आहवे हृदि विव्याध स तदा रथोपस्थ उपाविशत्

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्तमौजसम् उत्तमौजस् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan