Original

तद्युद्धं सुमहच्चासीद्घोररूपं परंतप ।यादृशं न मया युद्धं दृष्टपूर्वं विशां पते ॥ ५३ ॥

Segmented

तद् युद्धम् सु महत् च आसीत् घोर-रूपम् परंतप यादृशम् न मया युद्धम् दृष्ट-पूर्वम् विशाम् पते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s