Original

उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम् ।छादयामास सहसा मेघो वृष्ट्या यथाचलम् ॥ ५२ ॥

Segmented

उत्तमौजास् तु हार्दिक्यम् शरैः भीम-पराक्रमम् छादयामास सहसा मेघो वृष्ट्या यथा अचलम्

Analysis

Word Lemma Parse
उत्तमौजास् उत्तमौजस् pos=n,g=m,c=1,n=s
तु तु pos=i
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
मेघो मेघ pos=n,g=m,c=1,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
यथा यथा pos=i
अचलम् अचल pos=n,g=m,c=2,n=s