Original

युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ ।ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥ ५१ ॥

Segmented

युधामन्योः ध्वजम् सूतम् छत्रम् च अपातयत् क्षितौ ततो ऽपायाद् रथेन एव युधामन्युः महा-रथः

Analysis

Word Lemma Parse
युधामन्योः युधामन्यु pos=n,g=m,c=6,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
ततो ततस् pos=i
ऽपायाद् अपया pos=v,p=3,n=s,l=lan
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s