Original

युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे ।अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ॥ ५० ॥

Segmented

युधामन्युः कृपम् विद्ध्वा धनुः अस्य आशु चिच्छिदे अथ अन्यत् धनुः आदाय कृपः शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आशु आशु pos=i
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कृपः कृप pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s