Original

व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् ।प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥ ५ ॥

Segmented

व्यवस्थाप्य महा-बाहुः तव पुत्रस्य वाहिनीम् प्रत्युद्ययौ तदा कर्णः पाण्डवान् युद्ध-दुर्मदान्

Analysis

Word Lemma Parse
व्यवस्थाप्य व्यवस्थापय् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
तदा तदा pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p