Original

ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् ।कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ।तत्र रावो महानासीद्भीममेकं जिघांसताम् ॥ ४९ ॥

Segmented

ततो ऽपायान् नृपस् तत्र भीमसेनस्य गोचरात् कुरु-सैन्यम् ततः सर्वम् भीमसेनम् उपाद्रवत् तत्र रावो महान् आसीद् भीमम् एकम् जिघांसताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपायान् अपया pos=v,p=3,n=s,l=lan
नृपस् नृप pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
गोचरात् गोचर pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
रावो राव pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भीमम् भीम pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
जिघांसताम् जिघांस् pos=va,g=m,c=6,n=p,f=part