Original

भीमसेनं तव सुतो वारयामास संयुगे ।तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ।चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः ॥ ४८ ॥

Segmented

भीमसेनम् तव सुतो वारयामास संयुगे तम् तु भीमो मुहूर्तेन व्यश्व-सूत-रथ-ध्वजम् चक्रे लोक-ईश्वरम् तत्र तेन अतुष्यन्त चारणाः

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
रथ रथ pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
लोक लोक pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
तेन तेन pos=i
अतुष्यन्त तुष् pos=v,p=3,n=p,l=lan
चारणाः चारण pos=n,g=m,c=1,n=p