Original

शैनेयशरनुन्नं तु ततः सैन्यं विशां पते ।भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ॥ ४७ ॥

Segmented

शैनेय-शर-नुत्तम् तु ततः सैन्यम् विशाम् पते भेजे दश दिशस् तूर्णम् न्यपतच् च गतासु-वत्

Analysis

Word Lemma Parse
शैनेय शैनेय pos=n,comp=y
शर शर pos=n,comp=y
नुत्तम् नुद् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
ततः ततस् pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भेजे भज् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,g=f,c=2,n=p
दिशस् दिश् pos=n,g=f,c=2,n=p
तूर्णम् तूर्णम् pos=i
न्यपतच् निपत् pos=v,p=3,n=s,l=lan
pos=i
गतासु गतासु pos=a,comp=y
वत् वत् pos=i