Original

ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ ।आरुरोह रथं तूर्णमुलूकस्य महारथः ।अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥ ४५ ॥

Segmented

ततो ऽवप्लुत्य सहसा शकुनिः भरत-ऋषभ आरुरोह रथम् तूर्णम् उलूकस्य महा-रथः अपोवाह अथ शीघ्रम् स शैनेयाद् युद्ध-शालिनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवप्लुत्य अवप्लु pos=vi
सहसा सहसा pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
उलूकस्य उलूक pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
शीघ्रम् शीघ्रम् pos=i
तद् pos=n,g=m,c=1,n=s
शैनेयाद् शैनेय pos=n,g=m,c=5,n=s
युद्ध युद्ध pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=5,n=s