Original

अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत ।सारथिं च महाराज त्रिभिरेव समार्दयत् ।अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् ॥ ४४ ॥

Segmented

अथ एनम् निशितैः बाणैः सात्यकिः प्रत्यविध्यत सारथिम् च महा-राज त्रिभिः एव समार्दयत् अथ अस्य वाहांस् त्वरितः शरैः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वाहांस् वाह pos=n,g=m,c=2,n=p
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s