Original

सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् ।विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥ ४३ ॥

Segmented

सौबलस् तस्य समरे क्रुद्धो राजन् प्रतापवान्

Analysis

Word Lemma Parse
सौबलस् सौबल pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s