Original

सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः ।ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥ ४२ ॥

Segmented

सात्यकिः शकुनिम् विद्ध्वा विंशत्या निशितैः शरैः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
विंशत्या विंशति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p