Original

तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् ।यत्नेन महता राजन्पर्यवस्थापयद्बली ॥ ४ ॥

Segmented

तावकम् च बलम् दृष्ट्वा भीमसेनात् पराङ्मुखम् यत्नेन महता राजन् पर्यवस्थापयद् बली

Analysis

Word Lemma Parse
तावकम् तावक pos=a,g=n,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमसेनात् भीमसेन pos=n,g=m,c=5,n=s
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=2,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पर्यवस्थापयद् पर्यवस्थापय् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s