Original

कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु ।जुगोप चक्रं त्वरितं राधेयस्यैव मारिष ॥ ३९ ॥

Segmented

कर्ण-पुत्रः तु समरे हित्वा नकुलम् एव तु जुगोप चक्रम् त्वरितम् राधेयस्य एव मारिष

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
हित्वा हा pos=vi
नकुलम् नकुल pos=n,g=m,c=2,n=s
एव एव pos=i
तु तु pos=i
जुगोप गुप् pos=v,p=3,n=s,l=lit
चक्रम् चक्र pos=n,g=n,c=2,n=s
त्वरितम् त्वरितम् pos=i
राधेयस्य राधेय pos=n,g=m,c=6,n=s
एव एव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s