Original

दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः ।निवारयामास बलादनुपत्य विशां पते ।निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ ॥ ३८ ॥

Segmented

दृष्ट्वा तु प्रद्रुताम् सेनाम् धार्तराष्ट्रस्य सूतजः निवारयामास बलाद् अनुपत्य विशाम् पते निवृत्ते तु ततः कर्णे नकुलः कौरवान् ययौ

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
प्रद्रुताम् प्रद्रु pos=va,g=f,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सूतजः सूतज pos=n,g=m,c=1,n=s
निवारयामास निवारय् pos=v,p=3,n=s,l=lit
बलाद् बल pos=n,g=n,c=5,n=s
अनुपत्य अनुपत् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
ततः ततस् pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
ययौ या pos=v,p=3,n=s,l=lit