Original

ततः शरसहस्रेण तावुभौ पुरुषर्षभौ ।अन्योन्यमाच्छादयतामथाभज्यत वाहिनी ॥ ३७ ॥

Segmented

ततः शर-सहस्रेण ताव् उभौ पुरुष-ऋषभौ अन्योन्यम् आच्छादयताम् अथ अभज्यत वाहिनी

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आच्छादयताम् आच्छादय् pos=v,p=3,n=d,l=lan
अथ अथ pos=i
अभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
वाहिनी वाहिनी pos=n,g=f,c=1,n=s