Original

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ॥ ३६ ॥

Segmented

सो ऽतिविद्धो बलवता शत्रुणा शत्रु-कर्शनः शत्रुम् विव्याध विंशत्या स च तम् पञ्चभिः शरैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
शत्रुणा शत्रु pos=n,g=m,c=3,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p