Original

नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव ।नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् ॥ ३५ ॥

Segmented

नकुलस् तु ततः क्रुद्धो वृषसेनम् स्मयन्न् इव नाराचेन सु तीक्ष्णेन विव्याध हृदये दृढम्

Analysis

Word Lemma Parse
नकुलस् नकुल pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
नाराचेन नाराच pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
दृढम् दृढम् pos=i