Original

नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः ।पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत ॥ ३४ ॥

Segmented

नकुलम् वृषसेनस् तु विद्ध्वा पञ्चभिः आयसैः पितुः समीपे तिष्ठन्तम् त्रिभिः अन्यैः अविध्यत

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
वृषसेनस् वृषसेन pos=n,g=m,c=1,n=s
तु तु pos=i
विद्ध्वा व्यध् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
पितुः पितृ pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan