Original

ततः प्रववृते युद्धं तावकानां परैः सह ।घोरं प्राणभृतां काले घोररूपं परंतप ॥ ३३ ॥

Segmented

ततः प्रववृते युद्धम् तावकानाम् परैः सह घोरम् प्राणभृताम् काले घोर-रूपम् परंतप

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
काले काल pos=n,g=m,c=7,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s