Original

तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः ।व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ॥ ३२ ॥

Segmented

तव पुत्रस्य ते दृष्ट्वा विक्रमम् तम् महात्मनः व्यहसन्त रणे योधाः सिद्धाः च अप्सरसाम् गणाः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
व्यहसन्त विहस् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
योधाः योध pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p