Original

अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ ।धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥ ३१ ॥

Segmented

अथ अन्यत् धनुः आदाय पुत्रस् ते भरत-ऋषभ धृष्टद्युम्नम् शर-व्रातैः समन्तात् पर्यवारयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan