Original

संजय उवाच ।दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् ।क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ॥ ३ ॥

Segmented

संजय उवाच दृष्ट्वा भीमम् महा-बाहुम् सूतपुत्रः प्रतापवान् क्रोध-रक्त-ईक्षणः राजन् भीमसेनम् उपाद्रवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan