Original

अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः ।धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् ॥ २९ ॥

Segmented

अथ अपरैः सप्तदशैः भल्लैः कनक-भूषणैः धृष्टद्युम्नम् समासाद्य बाह्वोः उरसि च आर्दयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
सप्तदशैः सप्तदश pos=a,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
बाह्वोः बाहु pos=n,g=m,c=6,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan