Original

धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः ।दुःशासनाय संक्रुद्धः प्रेषयामास भारत ॥ २७ ॥

Segmented

धृष्टद्युम्नस् तु निर्विद्धः शरम् घोरम् अमर्षणः दुःशासनाय संक्रुद्धः प्रेषयामास भारत

Analysis

Word Lemma Parse
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
निर्विद्धः निर्व्यध् pos=va,g=m,c=1,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
दुःशासनाय दुःशासन pos=n,g=m,c=4,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s