Original

तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष ।शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥ २६ ॥

Segmented

तस्य दुःशासनो बाहुम् सव्यम् विव्याध मारिष शितेन रुक्म-पुङ्खेन भल्लेन नत-पर्वणा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
सव्यम् सव्य pos=a,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part
रुक्म रुक्म pos=n,comp=y
पुङ्खेन पुङ्ख pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s