Original

धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः ।दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥ २५ ॥

Segmented

धृष्टद्युम्नो महा-राज तव पुत्रेण पीडितः दुःशासनम् त्रिभिः बाणैः अभ्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s