Original

ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् ।तूलराशिं समासाद्य यथा वायुर्महाजवः ॥ २४ ॥

Segmented

ततः कर्णो महा-राज पाण्डु-सैन्यानि अशातयत् तूल-राशिम् समासाद्य यथा वायुः महा-जवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
अशातयत् शातय् pos=v,p=3,n=s,l=lan
तूल तूल pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
यथा यथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
जवः जव pos=n,g=m,c=1,n=s