Original

कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः ।अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः ॥ २३ ॥

Segmented

कर्ण-चाप-च्युतान् बाणान् वर्जयंस् तु नर-उत्तमः अपयातस् ततस् तूर्णम् शिखण्डी जयताम् वरः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
वर्जयंस् वर्जय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नर नर pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
अपयातस् अपया pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s