Original

तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः ।शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥ २२ ॥

Segmented

ताम् छित्त्वा समरे कर्णस् त्रिभिः भारत सायकैः शिखण्डिनम् अथ अविध्यत् नवभिः निशितैः शरैः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
छित्त्वा छिद् pos=vi
समरे समर pos=n,g=n,c=7,n=s
कर्णस् कर्ण pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
भारत भारत pos=n,g=m,c=8,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p