Original

हताश्वात्तु ततो यानादवप्लुत्य महारथः ।शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः ॥ २१ ॥

Segmented

हत-अश्वात् तु ततो यानाद् अवप्लुत्य महा-रथः शक्तिम् चिक्षेप कर्णाय संक्रुद्धः शत्रु-तापनः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=n,c=5,n=s
तु तु pos=i
ततो ततस् pos=i
यानाद् यान pos=n,g=n,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
कर्णाय कर्ण pos=n,g=m,c=4,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s