Original

तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः ।उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥ २० ॥

Segmented

तस्य कर्णो हयान् हत्वा सारथिम् च त्रिभिः शरैः उन्ममाथ ध्वजम् च अस्य क्षुरप्रेण महा-रथः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
उन्ममाथ उन्मथ् pos=v,p=3,n=s,l=lit
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s