Original

द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः ।किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय ॥ २ ॥

Segmented

द्रवमाणे बल-ओघे च निराक्रन्दे मुहुः मुहुः किम् अकुर्वन्त कुरवस् तन् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
द्रवमाणे द्रु pos=va,g=m,c=7,n=s,f=part
बल बल pos=n,comp=y
ओघे ओघ pos=n,g=m,c=7,n=s
pos=i
निराक्रन्दे निराक्रन्द pos=a,g=m,c=7,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
कुरवस् कुरु pos=n,g=m,c=1,n=p
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s