Original

सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे ।कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥ १९ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः सूतपुत्रेण संयुगे कर्णम् विव्याध समरे नवत्या निशितैः शरैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p